Pañcadaśaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

पञ्चदशः सर्गः

pañcadaśaḥ-sargaḥ



vitarka-prahāṇa



yatra tatra vivikte tu baddhvā paryaṅkamuttamam|

ṛjuṃ kāyaṃ samādhāya smṛtyābhimukhayānvitaḥ||1||



nāsāgre vā lalāṭe vā bhruvorantara eva vā|

kurvīthāścapalaṃ cittamālambanaparāyaṇam||2||



sacet kāmavitarkastvāṃ dharṣayenmānaso jvaraḥ|

kṣeptavyo nādhivāsyaḥ sa vastre reṇurivāgataḥ||3||



yadyapi pratisaṃkhyānāt kāmānutsṛṣṭavānasi|

tamāṃsīva prakāśena pratipakṣeṇa tāñjahi||4||



tiṣṭhatyanuśayasteṣāṃ channo'gniriva bhasmanā|

sa te bhāvanayā saumya praśāmyo'gnirivāmbunā||5||



te hi tasmāt pravartante bhūyo vījādivāṅkurāḥ|

tasya nāśena te na syurbījanāśādivāṅkurāḥ||6||



arjanādīni kāmebhyo dṛṣṭvā duḥkhāni kāminām|

tasmāttānmūlataśchindhi mitrasaṃjñānarīniva||7||



anityā moṣadharmāṇo riktā vyasanahetavaḥ|

bahusādhāraṇāḥ kāmā varhyā hyāśīviṣā iva||8||



ye mṛgyamāṇā duḥkhāya rakṣyamāṇā na śāntaye|

bhraṣṭāḥ śokāya mahate prāptāśca na vitṛptaye||9||



tṛptiṃ vittaprakarṣeṇa svargāvāptyā kṛtārthatām|

kāmebhyaśca sukhotpattiṃ yaḥ paśyati sa naśyati||10||



calānapariniṣpannānasārānanavasthitān|

parikalpasukhān kāmānna tānsmartumihārhasi||11||



vyāpādo vā vihiṃsā vā kṣobhayed yadi te manaḥ|

prasādyaṃ tadvipakṣeṇa maṇinevākulaṃ jalam||12||



pratipakṣastayorjñeyo maitrī kāruṇyameva ca|

virodho hi tayornityaṃ prakāśatamasoriva||13||



nivṛttaṃ yasya dauḥśīlyaṃ vyāpādaśca pravartate|

hanti pāṃsubhirātmānaṃ sa snāta iva vāraṇaḥ||14||



duḥkhitebhyo hi martyebhyo vyādhimṛtyujarādibhiḥ|

āryaḥ ko duḥkhamaparaṃ saghṛṇo dhātumarhati||15||



duṣṭena ceha manasā bādhyate vā paro na vā|

sadyastu dahyate tāvat svaṃ mano duṣṭacetasaḥ||16||



tasmāt sarveṣu bhūteṣu maitrīṃ kāruṇyameva ca|

na vyāpādaṃ vihiṃsāṃ vā vikalpayitumarhasi||17||



yadyadeva prasaktaṃ hi vitarkayati mānavaḥ|

abhyāsāttena tenāsya natirbhavati cetasaḥ||18||



tasmādakuśalaṃ tyaktvā kuśalaṃ dhyātumarhasi|

yatte syādiha cārthāya paramārthasya cāptaye||19||



saṃvardhante hyakuśalā vitarkāḥ saṃbhṛtā hṛdi|

anarthajanakāstulyamātmanaśca parasya ca||20||



śreyaso vighnakaraṇād bhavantyātmavipattaye|

pātrībhāvopaghātāttu parabhaktivipattaye||21||



manaḥkarmasvavikṣepamapi cābhyastumarhasi|

na tvevākuśalaṃ saumya vitarkayitumarhasi||22||



yā vikāmopabhogāya cintā manasi vartate|

na ca taṃ guṇamāpnoti bandhanāya ca kalpate||23||



sattvānāmupaghātāya parikleśāya cātmanaḥ|

mohaṃ vrajati kāluṣyaṃ narakāya ca vartate||24||



tad vitarkairakuśalairnātmānaṃ hantumarhasi|

suśastraṃ ratnavikṛtaṃ mṛddhato gāṃ khananniva||25||



anabhijño yathā jātyaṃ dahedaguru kāṣṭhavat|

anyāyena manuṣyatvamupahanyādidaṃ tathā||26||



tyaktvā ratnaṃ yathā loṣṭaṃ ratnadvīpācca saṃharet|

tyaktvā naiḥśreyasaṃ dharmaṃ cintayedaśubhaṃ tathā||27||



himavantaṃ yathā gatvā viṣaṃ bhuñjīta nauṣadham|

manuṣyatvaṃ tathā prāpya pāpaṃ seveta no śubham||28||



tad buddhavā pratipakṣeṇa vitarkaṃ kṣeptumarhasi|

sūkṣmeṇa pratikīlena kīlaṃ dārvantarādiva||29||



vṛddhyavṛddhyoratha bhaveccintā jñātijanaṃ prati|

svabhāvo jīvalokasya parīkṣyastannivṛttaye||30||



saṃsāre kṛṣyamāṇānāṃ sattvānāṃ svena karmaṇā|

ko janaḥ svajanaḥ ko vā mohāt sakto jane janaḥ||31||



atīte'dhvani saṃvṛttaḥ svajano hi janastava|

aprāpte cādhvani janaḥ svajanaste bhaviṣyati||32||



vihagānāṃ yathā sāyaṃ tatra tatra samāgamaḥ|

jātau jātau tathāśleṣo janasya svajanasya ca||33||



pratiśrayaṃ bahuvidhaṃ saṃśrayanti yathādhvagāḥ|

pratiyānti punastyaktvā tadvajjñātisamāgamaḥ||34||



loke prakṛtibhinne'sminna kaścit kasyacit priyaḥ|

kāryakāraṇasambaddhaṃ vālukāmuṣṭivajjagat||35||



bibharti hi sutaṃ mātā dhārayiṣyati māmiti|

mātaraṃ bhajate putro garbheṇādhatta māmiti||36||



anukūlaṃ pravartante jñātiṣu jñātayo yadā|

tadā snehaṃ prakurvanti riputvaṃ tu viparyayāt||37||



ahito dṛśyate jñātirajñātirdṛśyate hitaḥ|

snehaṃ kāryāntarāllokāśchinatti ca karoti ca||38||



svayameva yathālikhya rajyeccitrakaraḥ striyam|

tathā kṛtvā svayaṃ snehaṃ saṃgameti jane janaḥ||39||



yo'bhavad bāndhavajanaḥ paraloke priyastava|

sa te karmathaṃ kurute tvaṃ vā tasmai karoṣi kam||40||



tasmājjñātivitarkeṇa mano nāveṣṭumarhasi|

vyavasthā nāsti saṃsāre svajanasya janasya ca||41||



asau kṣemo janapadaḥ subhikṣo'sāvasau śivaḥ|

ityevamatha jāyeta vitarkastava kaścana||42||



praheyaḥ sa tvayā saumya nādhivāsyaḥ kathaṃcana|

viditvā sarvamādīptaṃ taistairdoṣāgnibhirjagat||43||



ṛtucakranivartācca kṣutpipāsāklamādapi|

sarvatra niyataṃ duḥkhaṃ na kvacid vidyate śivam||44||



kvacicchītaṃ kvacid dharmaḥ kvacid rogo bhayaṃ kvacit|

bādhate'bhyadhikaṃ lokaṃ tasmādaśaraṇaṃ jagat||45||



jarā vyādhiśca mṛtyuśca lokasyāsya mahad bhayam|

nāsti deśaḥ sa yatrāsya tad bhayaṃ nopapadyate||46||



yatra gacchati kāyo'yaṃ duḥkhaṃ tatrānugacchati|

nāsti kācid gatirloke gato yatra na bādhyate||47||



ramaṇīyo'pi deśaḥ san subhikṣaḥ kṣema eva ca|

kudeśa iti vijñeyo yatra kleśairvidahyate||48||



lokasyābhyāhatasyāsya duḥkhaiḥ śārīramānasaiḥ|

kṣemaḥ kaścinna deśo'sti svastho yatra gato bhavet||49||



duḥkhaṃ sarvatra sarvasya vartate sarvadā yadā|

chandarāgamataḥ saumya lokacitreṣu mā kṛthāḥ||50||



yadā tasmānnivṛttaste chandarāgo bhaviṣyati|

jīvalokaṃ tadā sarvamādīptamiva maṃsyase||51||



atha kaścid vitarkaste bhavedamaraṇāśrayaḥ|

yatnena sa vihantavyo vyādhirātmagato yathā||52||



muhūrtamapi viśrambhaḥ kāryoṃ na khalu jīvite|

nilīna iva hi vyāghraḥ kālo viśvastaghātakaḥ||53||



balastho'haṃ yuvā veti na te bhavitumarhati|

mṛtyuḥ sarvāsvasthāsu hanti nāvekṣate vayaḥ||54||



kṣetrabhūtamanarthānāṃ śarīraṃ parikarṣataḥ|

svāsthyāśā jīvitāśā vā na dṛṣṭārthasya jāyate||55||



nirvṛttaḥ ko bhavet kāyaṃ mahābhūtāśrayaṃ vahan|

parasparaviruddhānāmahīnāmiva bhājanam||56||



praśvasityayamanvakṣaṃ yaducchvasiti mānavaḥ|

avagaccha tadāścaryamaviśvāsyaṃ hi jīvitam||57||



idamāścaryamaparaṃ yatsuptaḥ pratibudhyate|

svapityutthāya vā bhūyo bahvamitrā hi dehinaḥ||58||



garbhāt prabhṛti yo lokaṃ jighāṃsuranugacchati|

kastasmin viśvasenmṛtyāvudyatāsāvarāviva||59||



prasūtaḥ puruṣo loke śrutavān balavānapi|

na jayatyantakaṃ kaścinnājayannāpi jeṣyati||60||



sāmnā dānena bhedena daṇḍena niyamena vā|

prāpto hi rabhaso mṛtyuḥ pratihantuṃ na śakyate||61||



tasmānnāyuṣi viśvāsaṃ cañcale kartumarhasi|

nityaṃ harati kālo hi sthāviryaṃ na pratīkṣate||62||



niḥsāraṃ paśyato lokaṃ toyabudbuddurbalam|

kasyāmaravitarko hi syādanunmattacetasaḥ||63||



tasmādeṣāṃ vitarkāṇāṃ prahāṇārthaṃ samāsataḥ|

ānāpānasmṛtiṃ saumya viṣayīkartumarhasi||64||



ityanena prayogeṇa kāle sevitumarhasi|

pratipakṣān vitarkāṇāṃ gadānāmagadāniva||65||



suvarṇahetorapi pāṃsudhāvakau vihāya pāṃsūn bṛhato yathāditaḥ|

jahāti sūkṣmānapi tadviśuddhaye viśodhya hemāvayavān niyacchati||66||



vimokṣahetorapi yuktamānaso vihāya doṣān bṛhatastathāditaḥ|

jahāti sūkṣmānapi tadviśuddhaye viśodhya dharmāvayavān niyacchati||67||



krameṇādbhiḥ śuddhaṃ kanakamiha pāṃsuvyavahitaṃ

yathāgnau karmāraḥ pacati bhṛśamāvartayati ca|

tathā yogācāro nipuṇamiha doṣavyavahitaṃ

viśodhya kleśebhyaḥ śamayati manaḥ saṃkṣipati ca||68||



yathā ca svacchandādupanayati karmāśrayasukhaṃ

suvarṇaṃ karmāro bahuvidhamalaṅkāravidhiṣu|

manaḥśuddho bhikṣurvaśagatamabhijñāsvapi tathā

yathecchaṃ yatrecchaṃ śamayati manaḥ prerayati ca||69||



saundarananda mahākāvye "vitarka-prahāṇa" nāma pañcadaśa sarga samāpta|